लिङ्गाष्टकम् Lingashtakam Hindi Lyrics  – S.P. Balasubramaniam

लिङ्गाष्टकम् Lingashtakam Hindi Lyrics  – S.P. Balasubramaniam Lyrics – लिङ्गाष्टकम् Lingashtakam Hindi Lyrics  – S.P. Balasubramaniam


लिङ्गाष्टकम् Lingashtakam Hindi Lyrics In – S.P. Balasubramaniam


Shiv Bhajan: Lingashtakam
Album: Shiva Roopa Darshan
Singer: S.P. Balasubramaniam
Lyricist: Traditional
Music: S.P. Balasubramaniam
Music Label: T-Series

Lyrics

Lingashtakam Lyrics in Hindi

ब्रह्म-मुरारि-सुरार्चित-लिङ्गं निर्मल-भासित-शोभित-लिङ्गम् ।

जन्मज-दुःख-विनाशक-लिङ्गं तत् प्रणमामि सदा-शिव-लिङ्गम् ॥१॥

देव-मुनि-प्रवरार्चित-लिङ्गं काम-दहन करुणाकर-लिङ्गम् ।

रावण-दर्प-विनाशन-लिङ्गं तत् प्रणमामि सदा-शिव-लिङ्गम् ॥२॥

सर्व-सुगन्धि-सुलेपित-लिङ्गं बुद्धि-विवर्धन-कारण-लिङ्गम् ।

सिद्ध-सुरासुर-वन्दित-लिङ्गं तत् प्रणमामि सदा-शिव-लिङ्गम् ॥३॥

कनक-महामणि-भूषित-लिङ्गं फणिपति-वेष्टित-शोभित-लिङ्गम् ।

दक्ष-सुयज्ञ-विनाशन-लिङ्गं तत् प्रणमामि सदा-शिव-लिङ्गम् ॥४॥

कुङ्कुम-चन्दन-लेपित-लिङ्गं पङ्कज-हार-सुशोभित-लिङ्गम् ।

सञ्चित-पाप-विनाशन-लिङ्गं तत् प्रणमामि सदा-शिव-लिङ्गम् ॥५॥

देवगणार्चित-सेवित-लिङ्गं भावैर्भक्तिभिरेव च लिङ्गम् ।

दिनकर-कोटि-प्रभाकर-लिङ्गं तत् प्रणमामि सदा-शिव-लिङ्गम् ॥६॥

अष्ट-दलोपरि-वेष्टित-लिङ्गं सर्व-समुद्भव-कारण-लिङ्गम् ।

अष्ट-दरिद्र-विनाशित-लिङ्गं तत् प्रणमामि सदा-शिव-लिङ्गम् ॥७॥

सुरगुरु-सुरवर-पूजित-लिङ्गं सुरवन-पुष्प-सदार्चित-लिङ्गम् ।

परात्परं परमात्मक-लिङ्गं तत् प्रणमामि सदा-शिव-लिङ्गम् ॥८॥

 

 

लिङ्गाष्टकम् Lingashtakam Hindi Lyrics In – S.P. Balasubramaniam Watch Video

Leave a Comment